वांछित मन्त्र चुनें

ईशे॒ यो विश्व॑स्या दे॒ववी॑ते॒रीशे॑ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ । आ यस्मि॑न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ॥

अंग्रेज़ी लिप्यंतरण

īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau | ā yasmin manā havīṁṣy agnāv ariṣṭarathaḥ skabhnāti śūṣaiḥ ||

पद पाठ

ईशे॑ । यः । विश्व॑स्याः । दे॒वऽवी॑तेः । ईशे॑ । वि॒श्वऽआ॑युः । उ॒षसः॑ । विऽउ॑ष्टौ । आ । यस्मि॑न् । म॒ना । ह॒वींषि॑ । अ॒ग्नौ । अरि॑ष्टऽरथः । स्क॒भ्नाति॑ । शू॒षैः ॥ १०.६.३

ऋग्वेद » मण्डल:10» सूक्त:6» मन्त्र:3 | अष्टक:7» अध्याय:6» वर्ग:1» मन्त्र:3 | मण्डल:10» अनुवाक:1» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-विश्वस्याः-देववीतेः-ईशे) जो अग्रणायक परमात्मा सकल दिव्यभोगप्राप्ति का स्वामित्व करता (विश्वायुः-व्युष्टौ-उषसः-ईशे) पूर्ण आयु जिससे-जिसकी शरण से स्तुति प्रार्थना उपासना द्वारा प्राप्त होती है, ऐसा वह परमात्मा बुद्धि के विकास में स्वामी है (यस्मिन्-अग्नौ) जिस परमात्मा में (मना-हवींषि) मननीय या मन से स्तुति प्रार्थनोपासनारूप वचन भेंट किये जाते हैं, ऐसा वह परमात्मा (अरिष्टरथः) उपासकों का अहिंसनीय रमणाधार है (शूषैः-आस्कभ्नाति) अपने बलों से दिव्यभोगों, उँची बुद्धि और जगत् को अपने में आश्रय देता है ॥३॥ 
भावार्थभाषाः - अग्रणायक परमात्मा उपासकों के लिये दिव्यभोगों और प्रकाशमय बुद्धि को प्रदान करने में समर्थ है, उसकी स्तुति प्रार्थना उपासना करनेवालों को वह पूर्ण आयु देता है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-विश्वस्याः-देववीतेः-ईशे) योऽग्निरग्रणायकः परमात्मा सकलाया दिव्यभोगप्राप्तेः “देववीतये दिव्यानां भोगानां प्राप्तये” [यजु० १।२२ दयानन्दः] ईष्टे स्वामित्वं करोति-स्वामी खल्वस्ति (विश्वायुः-व्युष्टौ-उषसः-ईशे) विश्वं पूर्णमायुर्यस्मात् सः परमात्मा “विश्वमायुर्यस्मात् सः” [यजु० १।२२ दयानन्दः] तथा बुद्धेर्विकासे च स परमात्मा स्वामी खल्वस्ति (यस्मिन्-अग्नौ) यस्मिन्नग्रणायके परमात्मनि (मना-हवींषि) मननीयानि स्तुतिप्रार्थनोपासनवचनानि देयानि समर्प्याणि समर्प्यन्ते सः (अरिष्टरथः) उपासकानामहिंसनीयरमणाधारः (शूषैः-आस्कभ्नाति) स्वकीयबलैः “शूषं बलनाम” [निघ० २।९] सकलं दिव्यं सुखं ज्ञानं जगच्च स्वाश्रये धारयति ॥३॥